Declension table of ?āśvaratha

Deva

NeuterSingularDualPlural
Nominativeāśvaratham āśvarathe āśvarathāni
Vocativeāśvaratha āśvarathe āśvarathāni
Accusativeāśvaratham āśvarathe āśvarathāni
Instrumentalāśvarathena āśvarathābhyām āśvarathaiḥ
Dativeāśvarathāya āśvarathābhyām āśvarathebhyaḥ
Ablativeāśvarathāt āśvarathābhyām āśvarathebhyaḥ
Genitiveāśvarathasya āśvarathayoḥ āśvarathānām
Locativeāśvarathe āśvarathayoḥ āśvaratheṣu

Compound āśvaratha -

Adverb -āśvaratham -āśvarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria