Declension table of ?āśvaratha

Deva

MasculineSingularDualPlural
Nominativeāśvarathaḥ āśvarathau āśvarathāḥ
Vocativeāśvaratha āśvarathau āśvarathāḥ
Accusativeāśvaratham āśvarathau āśvarathān
Instrumentalāśvarathena āśvarathābhyām āśvarathaiḥ āśvarathebhiḥ
Dativeāśvarathāya āśvarathābhyām āśvarathebhyaḥ
Ablativeāśvarathāt āśvarathābhyām āśvarathebhyaḥ
Genitiveāśvarathasya āśvarathayoḥ āśvarathānām
Locativeāśvarathe āśvarathayoḥ āśvaratheṣu

Compound āśvaratha -

Adverb -āśvaratham -āśvarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria