Declension table of ?āśvapeyin

Deva

MasculineSingularDualPlural
Nominativeāśvapeyī āśvapeyinau āśvapeyinaḥ
Vocativeāśvapeyin āśvapeyinau āśvapeyinaḥ
Accusativeāśvapeyinam āśvapeyinau āśvapeyinaḥ
Instrumentalāśvapeyinā āśvapeyibhyām āśvapeyibhiḥ
Dativeāśvapeyine āśvapeyibhyām āśvapeyibhyaḥ
Ablativeāśvapeyinaḥ āśvapeyibhyām āśvapeyibhyaḥ
Genitiveāśvapeyinaḥ āśvapeyinoḥ āśvapeyinām
Locativeāśvapeyini āśvapeyinoḥ āśvapeyiṣu

Compound āśvapeyi -

Adverb -āśvapeyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria