Declension table of ?āśvapadikā

Deva

FeminineSingularDualPlural
Nominativeāśvapadikā āśvapadike āśvapadikāḥ
Vocativeāśvapadike āśvapadike āśvapadikāḥ
Accusativeāśvapadikām āśvapadike āśvapadikāḥ
Instrumentalāśvapadikayā āśvapadikābhyām āśvapadikābhiḥ
Dativeāśvapadikāyai āśvapadikābhyām āśvapadikābhyaḥ
Ablativeāśvapadikāyāḥ āśvapadikābhyām āśvapadikābhyaḥ
Genitiveāśvapadikāyāḥ āśvapadikayoḥ āśvapadikānām
Locativeāśvapadikāyām āśvapadikayoḥ āśvapadikāsu

Adverb -āśvapadikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria