Declension table of ?āśvapadika

Deva

NeuterSingularDualPlural
Nominativeāśvapadikam āśvapadike āśvapadikāni
Vocativeāśvapadika āśvapadike āśvapadikāni
Accusativeāśvapadikam āśvapadike āśvapadikāni
Instrumentalāśvapadikena āśvapadikābhyām āśvapadikaiḥ
Dativeāśvapadikāya āśvapadikābhyām āśvapadikebhyaḥ
Ablativeāśvapadikāt āśvapadikābhyām āśvapadikebhyaḥ
Genitiveāśvapadikasya āśvapadikayoḥ āśvapadikānām
Locativeāśvapadike āśvapadikayoḥ āśvapadikeṣu

Compound āśvapadika -

Adverb -āśvapadikam -āśvapadikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria