Declension table of ?āśvapadika

Deva

MasculineSingularDualPlural
Nominativeāśvapadikaḥ āśvapadikau āśvapadikāḥ
Vocativeāśvapadika āśvapadikau āśvapadikāḥ
Accusativeāśvapadikam āśvapadikau āśvapadikān
Instrumentalāśvapadikena āśvapadikābhyām āśvapadikaiḥ āśvapadikebhiḥ
Dativeāśvapadikāya āśvapadikābhyām āśvapadikebhyaḥ
Ablativeāśvapadikāt āśvapadikābhyām āśvapadikebhyaḥ
Genitiveāśvapadikasya āśvapadikayoḥ āśvapadikānām
Locativeāśvapadike āśvapadikayoḥ āśvapadikeṣu

Compound āśvapadika -

Adverb -āśvapadikam -āśvapadikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria