Declension table of ?āśvamedha

Deva

MasculineSingularDualPlural
Nominativeāśvamedhaḥ āśvamedhau āśvamedhāḥ
Vocativeāśvamedha āśvamedhau āśvamedhāḥ
Accusativeāśvamedham āśvamedhau āśvamedhān
Instrumentalāśvamedhena āśvamedhābhyām āśvamedhaiḥ āśvamedhebhiḥ
Dativeāśvamedhāya āśvamedhābhyām āśvamedhebhyaḥ
Ablativeāśvamedhāt āśvamedhābhyām āśvamedhebhyaḥ
Genitiveāśvamedhasya āśvamedhayoḥ āśvamedhānām
Locativeāśvamedhe āśvamedhayoḥ āśvamedheṣu

Compound āśvamedha -

Adverb -āśvamedham -āśvamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria