Declension table of ?āśvalakṣaṇika

Deva

MasculineSingularDualPlural
Nominativeāśvalakṣaṇikaḥ āśvalakṣaṇikau āśvalakṣaṇikāḥ
Vocativeāśvalakṣaṇika āśvalakṣaṇikau āśvalakṣaṇikāḥ
Accusativeāśvalakṣaṇikam āśvalakṣaṇikau āśvalakṣaṇikān
Instrumentalāśvalakṣaṇikena āśvalakṣaṇikābhyām āśvalakṣaṇikaiḥ āśvalakṣaṇikebhiḥ
Dativeāśvalakṣaṇikāya āśvalakṣaṇikābhyām āśvalakṣaṇikebhyaḥ
Ablativeāśvalakṣaṇikāt āśvalakṣaṇikābhyām āśvalakṣaṇikebhyaḥ
Genitiveāśvalakṣaṇikasya āśvalakṣaṇikayoḥ āśvalakṣaṇikānām
Locativeāśvalakṣaṇike āśvalakṣaṇikayoḥ āśvalakṣaṇikeṣu

Compound āśvalakṣaṇika -

Adverb -āśvalakṣaṇikam -āśvalakṣaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria