Declension table of ?āśvalāyanī

Deva

FeminineSingularDualPlural
Nominativeāśvalāyanī āśvalāyanyau āśvalāyanyaḥ
Vocativeāśvalāyani āśvalāyanyau āśvalāyanyaḥ
Accusativeāśvalāyanīm āśvalāyanyau āśvalāyanīḥ
Instrumentalāśvalāyanyā āśvalāyanībhyām āśvalāyanībhiḥ
Dativeāśvalāyanyai āśvalāyanībhyām āśvalāyanībhyaḥ
Ablativeāśvalāyanyāḥ āśvalāyanībhyām āśvalāyanībhyaḥ
Genitiveāśvalāyanyāḥ āśvalāyanyoḥ āśvalāyanīnām
Locativeāśvalāyanyām āśvalāyanyoḥ āśvalāyanīṣu

Compound āśvalāyani - āśvalāyanī -

Adverb -āśvalāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria