Declension table of ?āśvalāyanaśākhinī

Deva

FeminineSingularDualPlural
Nominativeāśvalāyanaśākhinī āśvalāyanaśākhinyau āśvalāyanaśākhinyaḥ
Vocativeāśvalāyanaśākhini āśvalāyanaśākhinyau āśvalāyanaśākhinyaḥ
Accusativeāśvalāyanaśākhinīm āśvalāyanaśākhinyau āśvalāyanaśākhinīḥ
Instrumentalāśvalāyanaśākhinyā āśvalāyanaśākhinībhyām āśvalāyanaśākhinībhiḥ
Dativeāśvalāyanaśākhinyai āśvalāyanaśākhinībhyām āśvalāyanaśākhinībhyaḥ
Ablativeāśvalāyanaśākhinyāḥ āśvalāyanaśākhinībhyām āśvalāyanaśākhinībhyaḥ
Genitiveāśvalāyanaśākhinyāḥ āśvalāyanaśākhinyoḥ āśvalāyanaśākhinīnām
Locativeāśvalāyanaśākhinyām āśvalāyanaśākhinyoḥ āśvalāyanaśākhinīṣu

Compound āśvalāyanaśākhini - āśvalāyanaśākhinī -

Adverb -āśvalāyanaśākhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria