Declension table of ?āśvalāyanagṛhyakārikā

Deva

FeminineSingularDualPlural
Nominativeāśvalāyanagṛhyakārikā āśvalāyanagṛhyakārike āśvalāyanagṛhyakārikāḥ
Vocativeāśvalāyanagṛhyakārike āśvalāyanagṛhyakārike āśvalāyanagṛhyakārikāḥ
Accusativeāśvalāyanagṛhyakārikām āśvalāyanagṛhyakārike āśvalāyanagṛhyakārikāḥ
Instrumentalāśvalāyanagṛhyakārikayā āśvalāyanagṛhyakārikābhyām āśvalāyanagṛhyakārikābhiḥ
Dativeāśvalāyanagṛhyakārikāyai āśvalāyanagṛhyakārikābhyām āśvalāyanagṛhyakārikābhyaḥ
Ablativeāśvalāyanagṛhyakārikāyāḥ āśvalāyanagṛhyakārikābhyām āśvalāyanagṛhyakārikābhyaḥ
Genitiveāśvalāyanagṛhyakārikāyāḥ āśvalāyanagṛhyakārikayoḥ āśvalāyanagṛhyakārikāṇām
Locativeāśvalāyanagṛhyakārikāyām āśvalāyanagṛhyakārikayoḥ āśvalāyanagṛhyakārikāsu

Adverb -āśvalāyanagṛhyakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria