Declension table of ?āśvaghna

Deva

MasculineSingularDualPlural
Nominativeāśvaghnaḥ āśvaghnau āśvaghnāḥ
Vocativeāśvaghna āśvaghnau āśvaghnāḥ
Accusativeāśvaghnam āśvaghnau āśvaghnān
Instrumentalāśvaghnena āśvaghnābhyām āśvaghnaiḥ āśvaghnebhiḥ
Dativeāśvaghnāya āśvaghnābhyām āśvaghnebhyaḥ
Ablativeāśvaghnāt āśvaghnābhyām āśvaghnebhyaḥ
Genitiveāśvaghnasya āśvaghnayoḥ āśvaghnānām
Locativeāśvaghne āśvaghnayoḥ āśvaghneṣu

Compound āśvaghna -

Adverb -āśvaghnam -āśvaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria