Declension table of ?āśvabhārikā

Deva

FeminineSingularDualPlural
Nominativeāśvabhārikā āśvabhārike āśvabhārikāḥ
Vocativeāśvabhārike āśvabhārike āśvabhārikāḥ
Accusativeāśvabhārikām āśvabhārike āśvabhārikāḥ
Instrumentalāśvabhārikayā āśvabhārikābhyām āśvabhārikābhiḥ
Dativeāśvabhārikāyai āśvabhārikābhyām āśvabhārikābhyaḥ
Ablativeāśvabhārikāyāḥ āśvabhārikābhyām āśvabhārikābhyaḥ
Genitiveāśvabhārikāyāḥ āśvabhārikayoḥ āśvabhārikāṇām
Locativeāśvabhārikāyām āśvabhārikayoḥ āśvabhārikāsu

Adverb -āśvabhārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria