Declension table of ?āśvabhārikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśvabhārikā | āśvabhārike | āśvabhārikāḥ |
Vocative | āśvabhārike | āśvabhārike | āśvabhārikāḥ |
Accusative | āśvabhārikām | āśvabhārike | āśvabhārikāḥ |
Instrumental | āśvabhārikayā | āśvabhārikābhyām | āśvabhārikābhiḥ |
Dative | āśvabhārikāyai | āśvabhārikābhyām | āśvabhārikābhyaḥ |
Ablative | āśvabhārikāyāḥ | āśvabhārikābhyām | āśvabhārikābhyaḥ |
Genitive | āśvabhārikāyāḥ | āśvabhārikayoḥ | āśvabhārikāṇām |
Locative | āśvabhārikāyām | āśvabhārikayoḥ | āśvabhārikāsu |