Declension table of ?āśvabhārikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśvabhārikaḥ | āśvabhārikau | āśvabhārikāḥ |
Vocative | āśvabhārika | āśvabhārikau | āśvabhārikāḥ |
Accusative | āśvabhārikam | āśvabhārikau | āśvabhārikān |
Instrumental | āśvabhārikeṇa | āśvabhārikābhyām | āśvabhārikaiḥ āśvabhārikebhiḥ |
Dative | āśvabhārikāya | āśvabhārikābhyām | āśvabhārikebhyaḥ |
Ablative | āśvabhārikāt | āśvabhārikābhyām | āśvabhārikebhyaḥ |
Genitive | āśvabhārikasya | āśvabhārikayoḥ | āśvabhārikāṇām |
Locative | āśvabhārike | āśvabhārikayoḥ | āśvabhārikeṣu |