Declension table of ?āśvabhārika

Deva

MasculineSingularDualPlural
Nominativeāśvabhārikaḥ āśvabhārikau āśvabhārikāḥ
Vocativeāśvabhārika āśvabhārikau āśvabhārikāḥ
Accusativeāśvabhārikam āśvabhārikau āśvabhārikān
Instrumentalāśvabhārikeṇa āśvabhārikābhyām āśvabhārikaiḥ āśvabhārikebhiḥ
Dativeāśvabhārikāya āśvabhārikābhyām āśvabhārikebhyaḥ
Ablativeāśvabhārikāt āśvabhārikābhyām āśvabhārikebhyaḥ
Genitiveāśvabhārikasya āśvabhārikayoḥ āśvabhārikāṇām
Locativeāśvabhārike āśvabhārikayoḥ āśvabhārikeṣu

Compound āśvabhārika -

Adverb -āśvabhārikam -āśvabhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria