Declension table of ?āśvabala

Deva

NeuterSingularDualPlural
Nominativeāśvabalam āśvabale āśvabalāni
Vocativeāśvabala āśvabale āśvabalāni
Accusativeāśvabalam āśvabale āśvabalāni
Instrumentalāśvabalena āśvabalābhyām āśvabalaiḥ
Dativeāśvabalāya āśvabalābhyām āśvabalebhyaḥ
Ablativeāśvabalāt āśvabalābhyām āśvabalebhyaḥ
Genitiveāśvabalasya āśvabalayoḥ āśvabalānām
Locativeāśvabale āśvabalayoḥ āśvabaleṣu

Compound āśvabala -

Adverb -āśvabalam -āśvabalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria