Declension table of ?āśvāyanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśvāyanaḥ | āśvāyanau | āśvāyanāḥ |
Vocative | āśvāyana | āśvāyanau | āśvāyanāḥ |
Accusative | āśvāyanam | āśvāyanau | āśvāyanān |
Instrumental | āśvāyanena | āśvāyanābhyām | āśvāyanaiḥ āśvāyanebhiḥ |
Dative | āśvāyanāya | āśvāyanābhyām | āśvāyanebhyaḥ |
Ablative | āśvāyanāt | āśvāyanābhyām | āśvāyanebhyaḥ |
Genitive | āśvāyanasya | āśvāyanayoḥ | āśvāyanānām |
Locative | āśvāyane | āśvāyanayoḥ | āśvāyaneṣu |