Declension table of ?āśvāyana

Deva

MasculineSingularDualPlural
Nominativeāśvāyanaḥ āśvāyanau āśvāyanāḥ
Vocativeāśvāyana āśvāyanau āśvāyanāḥ
Accusativeāśvāyanam āśvāyanau āśvāyanān
Instrumentalāśvāyanena āśvāyanābhyām āśvāyanaiḥ āśvāyanebhiḥ
Dativeāśvāyanāya āśvāyanābhyām āśvāyanebhyaḥ
Ablativeāśvāyanāt āśvāyanābhyām āśvāyanebhyaḥ
Genitiveāśvāyanasya āśvāyanayoḥ āśvāyanānām
Locativeāśvāyane āśvāyanayoḥ āśvāyaneṣu

Compound āśvāyana -

Adverb -āśvāyanam -āśvāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria