Declension table of ?āśvāsya

Deva

NeuterSingularDualPlural
Nominativeāśvāsyam āśvāsye āśvāsyāni
Vocativeāśvāsya āśvāsye āśvāsyāni
Accusativeāśvāsyam āśvāsye āśvāsyāni
Instrumentalāśvāsyena āśvāsyābhyām āśvāsyaiḥ
Dativeāśvāsyāya āśvāsyābhyām āśvāsyebhyaḥ
Ablativeāśvāsyāt āśvāsyābhyām āśvāsyebhyaḥ
Genitiveāśvāsyasya āśvāsyayoḥ āśvāsyānām
Locativeāśvāsye āśvāsyayoḥ āśvāsyeṣu

Compound āśvāsya -

Adverb -āśvāsyam -āśvāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria