Declension table of ?āśvāsitā

Deva

FeminineSingularDualPlural
Nominativeāśvāsitā āśvāsite āśvāsitāḥ
Vocativeāśvāsite āśvāsite āśvāsitāḥ
Accusativeāśvāsitām āśvāsite āśvāsitāḥ
Instrumentalāśvāsitayā āśvāsitābhyām āśvāsitābhiḥ
Dativeāśvāsitāyai āśvāsitābhyām āśvāsitābhyaḥ
Ablativeāśvāsitāyāḥ āśvāsitābhyām āśvāsitābhyaḥ
Genitiveāśvāsitāyāḥ āśvāsitayoḥ āśvāsitānām
Locativeāśvāsitāyām āśvāsitayoḥ āśvāsitāsu

Adverb -āśvāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria