Declension table of ?āśvāsita

Deva

NeuterSingularDualPlural
Nominativeāśvāsitam āśvāsite āśvāsitāni
Vocativeāśvāsita āśvāsite āśvāsitāni
Accusativeāśvāsitam āśvāsite āśvāsitāni
Instrumentalāśvāsitena āśvāsitābhyām āśvāsitaiḥ
Dativeāśvāsitāya āśvāsitābhyām āśvāsitebhyaḥ
Ablativeāśvāsitāt āśvāsitābhyām āśvāsitebhyaḥ
Genitiveāśvāsitasya āśvāsitayoḥ āśvāsitānām
Locativeāśvāsite āśvāsitayoḥ āśvāsiteṣu

Compound āśvāsita -

Adverb -āśvāsitam -āśvāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria