Declension table of ?āśvāsita

Deva

MasculineSingularDualPlural
Nominativeāśvāsitaḥ āśvāsitau āśvāsitāḥ
Vocativeāśvāsita āśvāsitau āśvāsitāḥ
Accusativeāśvāsitam āśvāsitau āśvāsitān
Instrumentalāśvāsitena āśvāsitābhyām āśvāsitaiḥ āśvāsitebhiḥ
Dativeāśvāsitāya āśvāsitābhyām āśvāsitebhyaḥ
Ablativeāśvāsitāt āśvāsitābhyām āśvāsitebhyaḥ
Genitiveāśvāsitasya āśvāsitayoḥ āśvāsitānām
Locativeāśvāsite āśvāsitayoḥ āśvāsiteṣu

Compound āśvāsita -

Adverb -āśvāsitam -āśvāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria