Declension table of ?āśvāsin

Deva

MasculineSingularDualPlural
Nominativeāśvāsī āśvāsinau āśvāsinaḥ
Vocativeāśvāsin āśvāsinau āśvāsinaḥ
Accusativeāśvāsinam āśvāsinau āśvāsinaḥ
Instrumentalāśvāsinā āśvāsibhyām āśvāsibhiḥ
Dativeāśvāsine āśvāsibhyām āśvāsibhyaḥ
Ablativeāśvāsinaḥ āśvāsibhyām āśvāsibhyaḥ
Genitiveāśvāsinaḥ āśvāsinoḥ āśvāsinām
Locativeāśvāsini āśvāsinoḥ āśvāsiṣu

Compound āśvāsi -

Adverb -āśvāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria