Declension table of ?āśvāsinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśvāsī | āśvāsinau | āśvāsinaḥ |
Vocative | āśvāsin | āśvāsinau | āśvāsinaḥ |
Accusative | āśvāsinam | āśvāsinau | āśvāsinaḥ |
Instrumental | āśvāsinā | āśvāsibhyām | āśvāsibhiḥ |
Dative | āśvāsine | āśvāsibhyām | āśvāsibhyaḥ |
Ablative | āśvāsinaḥ | āśvāsibhyām | āśvāsibhyaḥ |
Genitive | āśvāsinaḥ | āśvāsinoḥ | āśvāsinām |
Locative | āśvāsini | āśvāsinoḥ | āśvāsiṣu |