Declension table of ?āśvāsanīya

Deva

NeuterSingularDualPlural
Nominativeāśvāsanīyam āśvāsanīye āśvāsanīyāni
Vocativeāśvāsanīya āśvāsanīye āśvāsanīyāni
Accusativeāśvāsanīyam āśvāsanīye āśvāsanīyāni
Instrumentalāśvāsanīyena āśvāsanīyābhyām āśvāsanīyaiḥ
Dativeāśvāsanīyāya āśvāsanīyābhyām āśvāsanīyebhyaḥ
Ablativeāśvāsanīyāt āśvāsanīyābhyām āśvāsanīyebhyaḥ
Genitiveāśvāsanīyasya āśvāsanīyayoḥ āśvāsanīyānām
Locativeāśvāsanīye āśvāsanīyayoḥ āśvāsanīyeṣu

Compound āśvāsanīya -

Adverb -āśvāsanīyam -āśvāsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria