Declension table of ?āśvāsanī

Deva

FeminineSingularDualPlural
Nominativeāśvāsanī āśvāsanyau āśvāsanyaḥ
Vocativeāśvāsani āśvāsanyau āśvāsanyaḥ
Accusativeāśvāsanīm āśvāsanyau āśvāsanīḥ
Instrumentalāśvāsanyā āśvāsanībhyām āśvāsanībhiḥ
Dativeāśvāsanyai āśvāsanībhyām āśvāsanībhyaḥ
Ablativeāśvāsanyāḥ āśvāsanībhyām āśvāsanībhyaḥ
Genitiveāśvāsanyāḥ āśvāsanyoḥ āśvāsanīnām
Locativeāśvāsanyām āśvāsanyoḥ āśvāsanīṣu

Compound āśvāsani - āśvāsanī -

Adverb -āśvāsani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria