Declension table of ?āśvāsanaśīlatā

Deva

FeminineSingularDualPlural
Nominativeāśvāsanaśīlatā āśvāsanaśīlate āśvāsanaśīlatāḥ
Vocativeāśvāsanaśīlate āśvāsanaśīlate āśvāsanaśīlatāḥ
Accusativeāśvāsanaśīlatām āśvāsanaśīlate āśvāsanaśīlatāḥ
Instrumentalāśvāsanaśīlatayā āśvāsanaśīlatābhyām āśvāsanaśīlatābhiḥ
Dativeāśvāsanaśīlatāyai āśvāsanaśīlatābhyām āśvāsanaśīlatābhyaḥ
Ablativeāśvāsanaśīlatāyāḥ āśvāsanaśīlatābhyām āśvāsanaśīlatābhyaḥ
Genitiveāśvāsanaśīlatāyāḥ āśvāsanaśīlatayoḥ āśvāsanaśīlatānām
Locativeāśvāsanaśīlatāyām āśvāsanaśīlatayoḥ āśvāsanaśīlatāsu

Adverb -āśvāsanaśīlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria