Declension table of ?āśvāsanaśīlā

Deva

FeminineSingularDualPlural
Nominativeāśvāsanaśīlā āśvāsanaśīle āśvāsanaśīlāḥ
Vocativeāśvāsanaśīle āśvāsanaśīle āśvāsanaśīlāḥ
Accusativeāśvāsanaśīlām āśvāsanaśīle āśvāsanaśīlāḥ
Instrumentalāśvāsanaśīlayā āśvāsanaśīlābhyām āśvāsanaśīlābhiḥ
Dativeāśvāsanaśīlāyai āśvāsanaśīlābhyām āśvāsanaśīlābhyaḥ
Ablativeāśvāsanaśīlāyāḥ āśvāsanaśīlābhyām āśvāsanaśīlābhyaḥ
Genitiveāśvāsanaśīlāyāḥ āśvāsanaśīlayoḥ āśvāsanaśīlānām
Locativeāśvāsanaśīlāyām āśvāsanaśīlayoḥ āśvāsanaśīlāsu

Adverb -āśvāsanaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria