Declension table of ?āśvāsanaśīlāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśvāsanaśīlā | āśvāsanaśīle | āśvāsanaśīlāḥ |
Vocative | āśvāsanaśīle | āśvāsanaśīle | āśvāsanaśīlāḥ |
Accusative | āśvāsanaśīlām | āśvāsanaśīle | āśvāsanaśīlāḥ |
Instrumental | āśvāsanaśīlayā | āśvāsanaśīlābhyām | āśvāsanaśīlābhiḥ |
Dative | āśvāsanaśīlāyai | āśvāsanaśīlābhyām | āśvāsanaśīlābhyaḥ |
Ablative | āśvāsanaśīlāyāḥ | āśvāsanaśīlābhyām | āśvāsanaśīlābhyaḥ |
Genitive | āśvāsanaśīlāyāḥ | āśvāsanaśīlayoḥ | āśvāsanaśīlānām |
Locative | āśvāsanaśīlāyām | āśvāsanaśīlayoḥ | āśvāsanaśīlāsu |