Declension table of ?āśvāsanaśīla

Deva

NeuterSingularDualPlural
Nominativeāśvāsanaśīlam āśvāsanaśīle āśvāsanaśīlāni
Vocativeāśvāsanaśīla āśvāsanaśīle āśvāsanaśīlāni
Accusativeāśvāsanaśīlam āśvāsanaśīle āśvāsanaśīlāni
Instrumentalāśvāsanaśīlena āśvāsanaśīlābhyām āśvāsanaśīlaiḥ
Dativeāśvāsanaśīlāya āśvāsanaśīlābhyām āśvāsanaśīlebhyaḥ
Ablativeāśvāsanaśīlāt āśvāsanaśīlābhyām āśvāsanaśīlebhyaḥ
Genitiveāśvāsanaśīlasya āśvāsanaśīlayoḥ āśvāsanaśīlānām
Locativeāśvāsanaśīle āśvāsanaśīlayoḥ āśvāsanaśīleṣu

Compound āśvāsanaśīla -

Adverb -āśvāsanaśīlam -āśvāsanaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria