Declension table of ?āśvāsanaśīlaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśvāsanaśīlaḥ | āśvāsanaśīlau | āśvāsanaśīlāḥ |
Vocative | āśvāsanaśīla | āśvāsanaśīlau | āśvāsanaśīlāḥ |
Accusative | āśvāsanaśīlam | āśvāsanaśīlau | āśvāsanaśīlān |
Instrumental | āśvāsanaśīlena | āśvāsanaśīlābhyām | āśvāsanaśīlaiḥ āśvāsanaśīlebhiḥ |
Dative | āśvāsanaśīlāya | āśvāsanaśīlābhyām | āśvāsanaśīlebhyaḥ |
Ablative | āśvāsanaśīlāt | āśvāsanaśīlābhyām | āśvāsanaśīlebhyaḥ |
Genitive | āśvāsanaśīlasya | āśvāsanaśīlayoḥ | āśvāsanaśīlānām |
Locative | āśvāsanaśīle | āśvāsanaśīlayoḥ | āśvāsanaśīleṣu |