Declension table of ?āśvāsakā

Deva

FeminineSingularDualPlural
Nominativeāśvāsakā āśvāsake āśvāsakāḥ
Vocativeāśvāsake āśvāsake āśvāsakāḥ
Accusativeāśvāsakām āśvāsake āśvāsakāḥ
Instrumentalāśvāsakayā āśvāsakābhyām āśvāsakābhiḥ
Dativeāśvāsakāyai āśvāsakābhyām āśvāsakābhyaḥ
Ablativeāśvāsakāyāḥ āśvāsakābhyām āśvāsakābhyaḥ
Genitiveāśvāsakāyāḥ āśvāsakayoḥ āśvāsakānām
Locativeāśvāsakāyām āśvāsakayoḥ āśvāsakāsu

Adverb -āśvāsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria