Declension table of ?āśuśukṣaṇi

Deva

MasculineSingularDualPlural
Nominativeāśuśukṣaṇiḥ āśuśukṣaṇī āśuśukṣaṇayaḥ
Vocativeāśuśukṣaṇe āśuśukṣaṇī āśuśukṣaṇayaḥ
Accusativeāśuśukṣaṇim āśuśukṣaṇī āśuśukṣaṇīn
Instrumentalāśuśukṣaṇinā āśuśukṣaṇibhyām āśuśukṣaṇibhiḥ
Dativeāśuśukṣaṇaye āśuśukṣaṇibhyām āśuśukṣaṇibhyaḥ
Ablativeāśuśukṣaṇeḥ āśuśukṣaṇibhyām āśuśukṣaṇibhyaḥ
Genitiveāśuśukṣaṇeḥ āśuśukṣaṇyoḥ āśuśukṣaṇīnām
Locativeāśuśukṣaṇau āśuśukṣaṇyoḥ āśuśukṣaṇiṣu

Compound āśuśukṣaṇi -

Adverb -āśuśukṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria