Declension table of ?āśuśuṣkatva

Deva

NeuterSingularDualPlural
Nominativeāśuśuṣkatvam āśuśuṣkatve āśuśuṣkatvāni
Vocativeāśuśuṣkatva āśuśuṣkatve āśuśuṣkatvāni
Accusativeāśuśuṣkatvam āśuśuṣkatve āśuśuṣkatvāni
Instrumentalāśuśuṣkatvena āśuśuṣkatvābhyām āśuśuṣkatvaiḥ
Dativeāśuśuṣkatvāya āśuśuṣkatvābhyām āśuśuṣkatvebhyaḥ
Ablativeāśuśuṣkatvāt āśuśuṣkatvābhyām āśuśuṣkatvebhyaḥ
Genitiveāśuśuṣkatvasya āśuśuṣkatvayoḥ āśuśuṣkatvānām
Locativeāśuśuṣkatve āśuśuṣkatvayoḥ āśuśuṣkatveṣu

Compound āśuśuṣkatva -

Adverb -āśuśuṣkatvam -āśuśuṣkatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria