Declension table of ?āśuvrīhi

Deva

MasculineSingularDualPlural
Nominativeāśuvrīhiḥ āśuvrīhī āśuvrīhayaḥ
Vocativeāśuvrīhe āśuvrīhī āśuvrīhayaḥ
Accusativeāśuvrīhim āśuvrīhī āśuvrīhīn
Instrumentalāśuvrīhiṇā āśuvrīhibhyām āśuvrīhibhiḥ
Dativeāśuvrīhaye āśuvrīhibhyām āśuvrīhibhyaḥ
Ablativeāśuvrīheḥ āśuvrīhibhyām āśuvrīhibhyaḥ
Genitiveāśuvrīheḥ āśuvrīhyoḥ āśuvrīhīṇām
Locativeāśuvrīhau āśuvrīhyoḥ āśuvrīhiṣu

Compound āśuvrīhi -

Adverb -āśuvrīhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria