Declension table of ?āśuvikramā

Deva

FeminineSingularDualPlural
Nominativeāśuvikramā āśuvikrame āśuvikramāḥ
Vocativeāśuvikrame āśuvikrame āśuvikramāḥ
Accusativeāśuvikramām āśuvikrame āśuvikramāḥ
Instrumentalāśuvikramayā āśuvikramābhyām āśuvikramābhiḥ
Dativeāśuvikramāyai āśuvikramābhyām āśuvikramābhyaḥ
Ablativeāśuvikramāyāḥ āśuvikramābhyām āśuvikramābhyaḥ
Genitiveāśuvikramāyāḥ āśuvikramayoḥ āśuvikramāṇām
Locativeāśuvikramāyām āśuvikramayoḥ āśuvikramāsu

Adverb -āśuvikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria