Declension table of ?āśuvikrama

Deva

NeuterSingularDualPlural
Nominativeāśuvikramam āśuvikrame āśuvikramāṇi
Vocativeāśuvikrama āśuvikrame āśuvikramāṇi
Accusativeāśuvikramam āśuvikrame āśuvikramāṇi
Instrumentalāśuvikrameṇa āśuvikramābhyām āśuvikramaiḥ
Dativeāśuvikramāya āśuvikramābhyām āśuvikramebhyaḥ
Ablativeāśuvikramāt āśuvikramābhyām āśuvikramebhyaḥ
Genitiveāśuvikramasya āśuvikramayoḥ āśuvikramāṇām
Locativeāśuvikrame āśuvikramayoḥ āśuvikrameṣu

Compound āśuvikrama -

Adverb -āśuvikramam -āśuvikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria