Declension table of ?āśuvikramaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśuvikramam | āśuvikrame | āśuvikramāṇi |
Vocative | āśuvikrama | āśuvikrame | āśuvikramāṇi |
Accusative | āśuvikramam | āśuvikrame | āśuvikramāṇi |
Instrumental | āśuvikrameṇa | āśuvikramābhyām | āśuvikramaiḥ |
Dative | āśuvikramāya | āśuvikramābhyām | āśuvikramebhyaḥ |
Ablative | āśuvikramāt | āśuvikramābhyām | āśuvikramebhyaḥ |
Genitive | āśuvikramasya | āśuvikramayoḥ | āśuvikramāṇām |
Locative | āśuvikrame | āśuvikramayoḥ | āśuvikrameṣu |