Declension table of ?āśuvṛttitva

Deva

NeuterSingularDualPlural
Nominativeāśuvṛttitvam āśuvṛttitve āśuvṛttitvāni
Vocativeāśuvṛttitva āśuvṛttitve āśuvṛttitvāni
Accusativeāśuvṛttitvam āśuvṛttitve āśuvṛttitvāni
Instrumentalāśuvṛttitvena āśuvṛttitvābhyām āśuvṛttitvaiḥ
Dativeāśuvṛttitvāya āśuvṛttitvābhyām āśuvṛttitvebhyaḥ
Ablativeāśuvṛttitvāt āśuvṛttitvābhyām āśuvṛttitvebhyaḥ
Genitiveāśuvṛttitvasya āśuvṛttitvayoḥ āśuvṛttitvānām
Locativeāśuvṛttitve āśuvṛttitvayoḥ āśuvṛttitveṣu

Compound āśuvṛttitva -

Adverb -āśuvṛttitvam -āśuvṛttitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria