Declension table of ?āśutoṣā

Deva

FeminineSingularDualPlural
Nominativeāśutoṣā āśutoṣe āśutoṣāḥ
Vocativeāśutoṣe āśutoṣe āśutoṣāḥ
Accusativeāśutoṣām āśutoṣe āśutoṣāḥ
Instrumentalāśutoṣayā āśutoṣābhyām āśutoṣābhiḥ
Dativeāśutoṣāyai āśutoṣābhyām āśutoṣābhyaḥ
Ablativeāśutoṣāyāḥ āśutoṣābhyām āśutoṣābhyaḥ
Genitiveāśutoṣāyāḥ āśutoṣayoḥ āśutoṣāṇām
Locativeāśutoṣāyām āśutoṣayoḥ āśutoṣāsu

Adverb -āśutoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria