Declension table of ?āśutoṣa

Deva

NeuterSingularDualPlural
Nominativeāśutoṣam āśutoṣe āśutoṣāṇi
Vocativeāśutoṣa āśutoṣe āśutoṣāṇi
Accusativeāśutoṣam āśutoṣe āśutoṣāṇi
Instrumentalāśutoṣeṇa āśutoṣābhyām āśutoṣaiḥ
Dativeāśutoṣāya āśutoṣābhyām āśutoṣebhyaḥ
Ablativeāśutoṣāt āśutoṣābhyām āśutoṣebhyaḥ
Genitiveāśutoṣasya āśutoṣayoḥ āśutoṣāṇām
Locativeāśutoṣe āśutoṣayoḥ āśutoṣeṣu

Compound āśutoṣa -

Adverb -āśutoṣam -āśutoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria