Declension table of ?āśutoṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśutoṣam | āśutoṣe | āśutoṣāṇi |
Vocative | āśutoṣa | āśutoṣe | āśutoṣāṇi |
Accusative | āśutoṣam | āśutoṣe | āśutoṣāṇi |
Instrumental | āśutoṣeṇa | āśutoṣābhyām | āśutoṣaiḥ |
Dative | āśutoṣāya | āśutoṣābhyām | āśutoṣebhyaḥ |
Ablative | āśutoṣāt | āśutoṣābhyām | āśutoṣebhyaḥ |
Genitive | āśutoṣasya | āśutoṣayoḥ | āśutoṣāṇām |
Locative | āśutoṣe | āśutoṣayoḥ | āśutoṣeṣu |