Declension table of ?āśutoṣa

Deva

MasculineSingularDualPlural
Nominativeāśutoṣaḥ āśutoṣau āśutoṣāḥ
Vocativeāśutoṣa āśutoṣau āśutoṣāḥ
Accusativeāśutoṣam āśutoṣau āśutoṣān
Instrumentalāśutoṣeṇa āśutoṣābhyām āśutoṣaiḥ āśutoṣebhiḥ
Dativeāśutoṣāya āśutoṣābhyām āśutoṣebhyaḥ
Ablativeāśutoṣāt āśutoṣābhyām āśutoṣebhyaḥ
Genitiveāśutoṣasya āśutoṣayoḥ āśutoṣāṇām
Locativeāśutoṣe āśutoṣayoḥ āśutoṣeṣu

Compound āśutoṣa -

Adverb -āśutoṣam -āśutoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria