Declension table of ?āśusandheyā

Deva

FeminineSingularDualPlural
Nominativeāśusandheyā āśusandheye āśusandheyāḥ
Vocativeāśusandheye āśusandheye āśusandheyāḥ
Accusativeāśusandheyām āśusandheye āśusandheyāḥ
Instrumentalāśusandheyayā āśusandheyābhyām āśusandheyābhiḥ
Dativeāśusandheyāyai āśusandheyābhyām āśusandheyābhyaḥ
Ablativeāśusandheyāyāḥ āśusandheyābhyām āśusandheyābhyaḥ
Genitiveāśusandheyāyāḥ āśusandheyayoḥ āśusandheyānām
Locativeāśusandheyāyām āśusandheyayoḥ āśusandheyāsu

Adverb -āśusandheyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria