Declension table of ?āśusandheya

Deva

NeuterSingularDualPlural
Nominativeāśusandheyam āśusandheye āśusandheyāni
Vocativeāśusandheya āśusandheye āśusandheyāni
Accusativeāśusandheyam āśusandheye āśusandheyāni
Instrumentalāśusandheyena āśusandheyābhyām āśusandheyaiḥ
Dativeāśusandheyāya āśusandheyābhyām āśusandheyebhyaḥ
Ablativeāśusandheyāt āśusandheyābhyām āśusandheyebhyaḥ
Genitiveāśusandheyasya āśusandheyayoḥ āśusandheyānām
Locativeāśusandheye āśusandheyayoḥ āśusandheyeṣu

Compound āśusandheya -

Adverb -āśusandheyam -āśusandheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria