Declension table of ?āśusandheya

Deva

MasculineSingularDualPlural
Nominativeāśusandheyaḥ āśusandheyau āśusandheyāḥ
Vocativeāśusandheya āśusandheyau āśusandheyāḥ
Accusativeāśusandheyam āśusandheyau āśusandheyān
Instrumentalāśusandheyena āśusandheyābhyām āśusandheyaiḥ āśusandheyebhiḥ
Dativeāśusandheyāya āśusandheyābhyām āśusandheyebhyaḥ
Ablativeāśusandheyāt āśusandheyābhyām āśusandheyebhyaḥ
Genitiveāśusandheyasya āśusandheyayoḥ āśusandheyānām
Locativeāśusandheye āśusandheyayoḥ āśusandheyeṣu

Compound āśusandheya -

Adverb -āśusandheyam -āśusandheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria