Declension table of ?āśurathīya

Deva

NeuterSingularDualPlural
Nominativeāśurathīyam āśurathīye āśurathīyāni
Vocativeāśurathīya āśurathīye āśurathīyāni
Accusativeāśurathīyam āśurathīye āśurathīyāni
Instrumentalāśurathīyena āśurathīyābhyām āśurathīyaiḥ
Dativeāśurathīyāya āśurathīyābhyām āśurathīyebhyaḥ
Ablativeāśurathīyāt āśurathīyābhyām āśurathīyebhyaḥ
Genitiveāśurathīyasya āśurathīyayoḥ āśurathīyānām
Locativeāśurathīye āśurathīyayoḥ āśurathīyeṣu

Compound āśurathīya -

Adverb -āśurathīyam -āśurathīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria