Declension table of ?āśurathīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśurathīyam | āśurathīye | āśurathīyāni |
Vocative | āśurathīya | āśurathīye | āśurathīyāni |
Accusative | āśurathīyam | āśurathīye | āśurathīyāni |
Instrumental | āśurathīyena | āśurathīyābhyām | āśurathīyaiḥ |
Dative | āśurathīyāya | āśurathīyābhyām | āśurathīyebhyaḥ |
Ablative | āśurathīyāt | āśurathīyābhyām | āśurathīyebhyaḥ |
Genitive | āśurathīyasya | āśurathīyayoḥ | āśurathīyānām |
Locative | āśurathīye | āśurathīyayoḥ | āśurathīyeṣu |