Declension table of ?āśurathā

Deva

FeminineSingularDualPlural
Nominativeāśurathā āśurathe āśurathāḥ
Vocativeāśurathe āśurathe āśurathāḥ
Accusativeāśurathām āśurathe āśurathāḥ
Instrumentalāśurathayā āśurathābhyām āśurathābhiḥ
Dativeāśurathāyai āśurathābhyām āśurathābhyaḥ
Ablativeāśurathāyāḥ āśurathābhyām āśurathābhyaḥ
Genitiveāśurathāyāḥ āśurathayoḥ āśurathānām
Locativeāśurathāyām āśurathayoḥ āśurathāsu

Adverb -āśuratham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria