Declension table of ?āśuratha

Deva

NeuterSingularDualPlural
Nominativeāśuratham āśurathe āśurathāni
Vocativeāśuratha āśurathe āśurathāni
Accusativeāśuratham āśurathe āśurathāni
Instrumentalāśurathena āśurathābhyām āśurathaiḥ
Dativeāśurathāya āśurathābhyām āśurathebhyaḥ
Ablativeāśurathāt āśurathābhyām āśurathebhyaḥ
Genitiveāśurathasya āśurathayoḥ āśurathānām
Locativeāśurathe āśurathayoḥ āśuratheṣu

Compound āśuratha -

Adverb -āśuratham -āśurathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria