Declension table of ?āśuratha

Deva

MasculineSingularDualPlural
Nominativeāśurathaḥ āśurathau āśurathāḥ
Vocativeāśuratha āśurathau āśurathāḥ
Accusativeāśuratham āśurathau āśurathān
Instrumentalāśurathena āśurathābhyām āśurathaiḥ āśurathebhiḥ
Dativeāśurathāya āśurathābhyām āśurathebhyaḥ
Ablativeāśurathāt āśurathābhyām āśurathebhyaḥ
Genitiveāśurathasya āśurathayoḥ āśurathānām
Locativeāśurathe āśurathayoḥ āśuratheṣu

Compound āśuratha -

Adverb -āśuratham -āśurathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria