Declension table of ?āśuphala

Deva

MasculineSingularDualPlural
Nominativeāśuphalaḥ āśuphalau āśuphalāḥ
Vocativeāśuphala āśuphalau āśuphalāḥ
Accusativeāśuphalam āśuphalau āśuphalān
Instrumentalāśuphalena āśuphalābhyām āśuphalaiḥ āśuphalebhiḥ
Dativeāśuphalāya āśuphalābhyām āśuphalebhyaḥ
Ablativeāśuphalāt āśuphalābhyām āśuphalebhyaḥ
Genitiveāśuphalasya āśuphalayoḥ āśuphalānām
Locativeāśuphale āśuphalayoḥ āśuphaleṣu

Compound āśuphala -

Adverb -āśuphalam -āśuphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria