Declension table of ?āśupatvan

Deva

MasculineSingularDualPlural
Nominativeāśupatvā āśupatvānau āśupatvānaḥ
Vocativeāśupatvan āśupatvānau āśupatvānaḥ
Accusativeāśupatvānam āśupatvānau āśupatvanaḥ
Instrumentalāśupatvanā āśupatvabhyām āśupatvabhiḥ
Dativeāśupatvane āśupatvabhyām āśupatvabhyaḥ
Ablativeāśupatvanaḥ āśupatvabhyām āśupatvabhyaḥ
Genitiveāśupatvanaḥ āśupatvanoḥ āśupatvanām
Locativeāśupatvani āśupatvanoḥ āśupatvasu

Compound āśupatva -

Adverb -āśupatvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria