Declension table of ?āśumat

Deva

MasculineSingularDualPlural
Nominativeāśumān āśumantau āśumantaḥ
Vocativeāśuman āśumantau āśumantaḥ
Accusativeāśumantam āśumantau āśumataḥ
Instrumentalāśumatā āśumadbhyām āśumadbhiḥ
Dativeāśumate āśumadbhyām āśumadbhyaḥ
Ablativeāśumataḥ āśumadbhyām āśumadbhyaḥ
Genitiveāśumataḥ āśumatoḥ āśumatām
Locativeāśumati āśumatoḥ āśumatsu

Compound āśumat -

Adverb -āśumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria