Declension table of ?āśuklānta

Deva

NeuterSingularDualPlural
Nominativeāśuklāntam āśuklānte āśuklāntāni
Vocativeāśuklānta āśuklānte āśuklāntāni
Accusativeāśuklāntam āśuklānte āśuklāntāni
Instrumentalāśuklāntena āśuklāntābhyām āśuklāntaiḥ
Dativeāśuklāntāya āśuklāntābhyām āśuklāntebhyaḥ
Ablativeāśuklāntāt āśuklāntābhyām āśuklāntebhyaḥ
Genitiveāśuklāntasya āśuklāntayoḥ āśuklāntānām
Locativeāśuklānte āśuklāntayoḥ āśuklānteṣu

Compound āśuklānta -

Adverb -āśuklāntam -āśuklāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria