Declension table of ?āśuklānta

Deva

MasculineSingularDualPlural
Nominativeāśuklāntaḥ āśuklāntau āśuklāntāḥ
Vocativeāśuklānta āśuklāntau āśuklāntāḥ
Accusativeāśuklāntam āśuklāntau āśuklāntān
Instrumentalāśuklāntena āśuklāntābhyām āśuklāntaiḥ āśuklāntebhiḥ
Dativeāśuklāntāya āśuklāntābhyām āśuklāntebhyaḥ
Ablativeāśuklāntāt āśuklāntābhyām āśuklāntebhyaḥ
Genitiveāśuklāntasya āśuklāntayoḥ āśuklāntānām
Locativeāśuklānte āśuklāntayoḥ āśuklānteṣu

Compound āśuklānta -

Adverb -āśuklāntam -āśuklāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria