Declension table of ?āśugatitva

Deva

NeuterSingularDualPlural
Nominativeāśugatitvam āśugatitve āśugatitvāni
Vocativeāśugatitva āśugatitve āśugatitvāni
Accusativeāśugatitvam āśugatitve āśugatitvāni
Instrumentalāśugatitvena āśugatitvābhyām āśugatitvaiḥ
Dativeāśugatitvāya āśugatitvābhyām āśugatitvebhyaḥ
Ablativeāśugatitvāt āśugatitvābhyām āśugatitvebhyaḥ
Genitiveāśugatitvasya āśugatitvayoḥ āśugatitvānām
Locativeāśugatitve āśugatitvayoḥ āśugatitveṣu

Compound āśugatitva -

Adverb -āśugatitvam -āśugatitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria